free simple web templates


Ánanda Sútram




CHAPTER 1



1-1 Shivashaktyátmakaḿ Brahma.


Brahma is the composite of Shiva and Shakti.




1-2 Shaktih Sá Shivasya Shaktih.



1-3 Tayoh siddhih saiṋcare pratisaiṋcare ca.



1-4 Paramashivah Puruśottamah vishvasya kendram.



1-5 Pravrttimukhii saiṋcarah guńadháráyám.



1-6 Nivrttimukhii pratisaiṋcarah guńávakśayeńa.



1-7 Drk Puruśah darshanaḿ Shaktishca.



1-8 Guńabandhanena guńábhivyaktih.



1-9 Guńádhikye jad́asphot́ah bhútasámyábhávát.



1-10 Guńaprabhávena bhútasaungharśádbalam.



1-11 Dehakendrikáńi parińámabhútáńi baláni práńáh.



1-12 Tiivrasaungharśeńa cúrńiibhútáni jad́áni cittáńu mánasadhátuh vá.



1-13 Vyaśt́idehe cittáńusamaváyena cittabodhah.



1-14 Cittát guńávakśaye rajoguńaprábalye aham.



1-15 Súkśmábhimukhinii gatirudaye ahaḿtattvánmahat.



1-16 Cittádahaḿprábalye buddhih. 1-17 Ahaḿtattvát mahadprábalye bodhih.



1-18 Mahadahaḿvarjite anagrasare jiivadehe latágulme kevalaḿ cittam.



1-19 Mahadvarjite anagrasare jiivadehe latágulme cittayuktáham.



1-20 Prágrasare jiive latágulme mánuśe mahadahaḿ cittáni.



1-21 Bhúmávyápte mahati ahaḿ cittayorprańáshe saguńásthitih savikalpa samádhih vá.



1-22 Átmani mahadprańáshe nirguńásthitih nirvikalpasamádhih vá.



1-23 Tasyastitih amánasikeśu.



1-24 Abhávottaránandapratyayálambaniirvrttih tasya pramáńam.



1-25 Bhávah bhávátiitayoh setuh Tárakabrahma.





CHAPTER 2


2-1 Anukúlavedaniiyaḿ sukham.



2-2 Sukhánuraktih paramá jaeviivrttih.



2-3 Sukhamanantamánandam.



2-4 Ánandaḿ Brahma ityáhuh.



2-5 Tasminnupalabdhe paramá trśńánivrttih.



2-6 Brhadeśańáprańidhánaḿ ca dharmah.



2-7 Tasmáddharmah sadákáryah.



2-8 Viśaye puruśávabhásah jiivátmá.



2-9 Átmani sattásaḿsthitih.



2-10 Otahprotah yogábhyáḿ saḿyuktah Puruśottamah.



2-11 Mánasátiite anavastháyaḿ jagadbiijam.



2-12 Saguńát srśt́irupattih.



2-13 Puruśadehe jagadábhásah.



2-14 Brahma Satyaḿ jagadapi satyamápekśikam.



2-15 Puruśah akartá phalasákśiibhútah bhávakendrasthitah guńayantrákashca.



2-16 Akartrii viśayasaḿyuktá Buddhih Mahadvá.



2-17 Ahaḿ kartá pratyakśaphalabhoktá.



2-18 Karmaphalaḿ cittam.



2-19 Vikrtacittasya púrvávasthápráptirphalabhogah.



2-20 Na svargo na rasátalah.



2-21 Bhúmácitte saiṋcaradháráyáḿ jad́ábhásah.



2-22 Bhútalakśańátmakaḿ bhútabáhitaḿ bhútasaungharśaspandanaḿ tanmátram.



2-23 Bhútaḿ tanmátreńa pariciiyate.



2-24 Dvárah nád́iirasah piit́hátmakáni indriyáńi.





CHAPTER 3


3-1 Paiṋcakośátmiká jaeviisattá kadaliipuśpavat.



3-2 Saptalokátmakaḿ Brahmamanah.



3-3 Kárańamanasi diirghanidrá marańam.



3-4 Manovikrtih vipákápekśitá saḿskárah.



3-5 Videhiimánase na kartrtvaḿ na sukháni na duhkháni.



3-6 Abhibhávanát cittáńusrśt́apretadarshanam.



3-7 Hitaeśańápreśito’pavargah.



3-8 Muktyákáuṋkśayá sadgurupráptih.



3-9 Brahmaeva gururekah náparah.



3-10 Vádhá sá yuśamáná shaktih sevyaḿ sthápayati lakśye.



3-11 Prárthanárcanámátraeva bhramamúlam.



3-12 Bhaktirbhagavadbhávaná na stutirnárcaná.





CHAPTER 4


4-1. Triguńátmiká srśt́imátriká asheśatrikońadhárá.



4-2. Tribhúje Sá svarúpaparińámátmiká.



4-3. Prathamá avyakte Sá Shivánii kendre ca Paramashivah.



4-4. Dvitiiyá sakale prathamodgame Bhaeravii Bhaeraváshritá.



4-5. Sadrshaparińámena Bhavánii Sá Bhavadárá.



4-6. Shambhúliuṋgát tasya vyaktih.



4-7. Sthúliibhavane nidritá sá kuńd́alinii.



4-8 Kuńd́alinii sá múliibhútá rńátmiká.





CHAPTER 5


5-1. Varńapradhánatá cakradháráyám.



5-2. Cakrakendre sadvipráh cakraniyantrakáh.



5-3. Shaktisampátena cakragativardhanaḿ krántih.



5-4. Tiivrashaktisampátena gativardhanaḿ viplavah.



5-5. Shaktisampátena vipariitadháráyáḿ vikrántih.



5-6. Tiivrashaktisampátena vipariitadháráyaḿ prativiplavah.



5-7. Púrńávartanena parikrántih.



5-8. Vaecitryaḿ prákrtadharmah samánaḿ na bhaviśyati.



5-9. Yugasya sarvanimnaprayojanaḿ sarveśáḿ vidheyam.



5-10. Atiriktaḿ pradátavyaḿ guńánupátena.



5-11. Sarvanimnamánavardhanaḿ samájajiivalakśańam.



5-12. Samájádeshena viná dhanasaiṋcayah akartavyah.



5-13. Sthúlasúkśmakárańeśu caramopayogah prakartavyah vicárasamarthitaḿ vańt́anaiṋca.



5-14. Vyaśt́isamaśt́isháriiramánasádhyátmikasambhávanáyáḿ caramo’payogashca.



5-15. Sthúlasúkśma kárańo’payogáh susantulitáh vidheyáh.



5-16. Deshakálapátraeh upayogáh parivarttante te upayogáh pragatishiiláh bhaveyuh.




Pragatishiila upayogatattvamidaḿ sarvajanahitárthaḿ sarvajanasukhárthaḿ pracáritam.