Ánanda Sútram
CHAPTER 1
1-1 Shivashaktyátmakaḿ Brahma.
Brahma is the composite of Shiva and Shakti.
1-2 Shaktih Sá Shivasya Shaktih.
1-3 Tayoh siddhih saiṋcare pratisaiṋcare ca.
1-4 Paramashivah Puruśottamah vishvasya kendram.
1-5 Pravrttimukhii saiṋcarah guńadháráyám.
1-6 Nivrttimukhii pratisaiṋcarah guńávakśayeńa.
1-7 Drk Puruśah darshanaḿ Shaktishca.
1-8 Guńabandhanena guńábhivyaktih.
1-9 Guńádhikye jad́asphot́ah bhútasámyábhávát.
1-10 Guńaprabhávena bhútasaungharśádbalam.
1-11 Dehakendrikáńi parińámabhútáńi baláni práńáh.
1-12 Tiivrasaungharśeńa cúrńiibhútáni jad́áni cittáńu mánasadhátuh vá.
1-13 Vyaśt́idehe cittáńusamaváyena cittabodhah.
1-14 Cittát guńávakśaye rajoguńaprábalye aham.
1-15 Súkśmábhimukhinii gatirudaye ahaḿtattvánmahat.
1-16 Cittádahaḿprábalye buddhih. 1-17 Ahaḿtattvát mahadprábalye bodhih.
1-18 Mahadahaḿvarjite anagrasare jiivadehe latágulme kevalaḿ cittam.
1-19 Mahadvarjite anagrasare jiivadehe latágulme cittayuktáham.
1-20 Prágrasare jiive latágulme mánuśe mahadahaḿ cittáni.
1-21 Bhúmávyápte mahati ahaḿ cittayorprańáshe saguńásthitih savikalpa samádhih vá.
1-22 Átmani mahadprańáshe nirguńásthitih nirvikalpasamádhih vá.
1-23 Tasyastitih amánasikeśu.
1-24 Abhávottaránandapratyayálambaniirvrttih tasya pramáńam.
1-25 Bhávah bhávátiitayoh setuh Tárakabrahma.
CHAPTER 2
2-1 Anukúlavedaniiyaḿ sukham.
2-2 Sukhánuraktih paramá jaeviivrttih.
2-3 Sukhamanantamánandam.
2-4 Ánandaḿ Brahma ityáhuh.
2-5 Tasminnupalabdhe paramá trśńánivrttih.
2-6 Brhadeśańáprańidhánaḿ ca dharmah.
2-7 Tasmáddharmah sadákáryah.
2-8 Viśaye puruśávabhásah jiivátmá.
2-9 Átmani sattásaḿsthitih.
2-10 Otahprotah yogábhyáḿ saḿyuktah Puruśottamah.
2-11 Mánasátiite anavastháyaḿ jagadbiijam.
2-12 Saguńát srśt́irupattih.
2-13 Puruśadehe jagadábhásah.
2-14 Brahma Satyaḿ jagadapi satyamápekśikam.
2-15 Puruśah akartá phalasákśiibhútah bhávakendrasthitah guńayantrákashca.
2-16 Akartrii viśayasaḿyuktá Buddhih Mahadvá.
2-17 Ahaḿ kartá pratyakśaphalabhoktá.
2-18 Karmaphalaḿ cittam.
2-19 Vikrtacittasya púrvávasthápráptirphalabhogah.
2-20 Na svargo na rasátalah.
2-21 Bhúmácitte saiṋcaradháráyáḿ jad́ábhásah.
2-22 Bhútalakśańátmakaḿ bhútabáhitaḿ bhútasaungharśaspandanaḿ tanmátram.
2-23 Bhútaḿ tanmátreńa pariciiyate.
2-24 Dvárah nád́iirasah piit́hátmakáni indriyáńi.
CHAPTER 3
3-1 Paiṋcakośátmiká jaeviisattá kadaliipuśpavat.
3-2 Saptalokátmakaḿ Brahmamanah.
3-3 Kárańamanasi diirghanidrá marańam.
3-4 Manovikrtih vipákápekśitá saḿskárah.
3-5 Videhiimánase na kartrtvaḿ na sukháni na duhkháni.
3-6 Abhibhávanát cittáńusrśt́apretadarshanam.
3-7 Hitaeśańápreśito’pavargah.
3-8 Muktyákáuṋkśayá sadgurupráptih.
3-9 Brahmaeva gururekah náparah.
3-10 Vádhá sá yuśamáná shaktih sevyaḿ sthápayati lakśye.
3-11 Prárthanárcanámátraeva bhramamúlam.
3-12 Bhaktirbhagavadbhávaná na stutirnárcaná.
CHAPTER 4
4-1. Triguńátmiká srśt́imátriká asheśatrikońadhárá.
4-2. Tribhúje Sá svarúpaparińámátmiká.
4-3. Prathamá avyakte Sá Shivánii kendre ca Paramashivah.
4-4. Dvitiiyá sakale prathamodgame Bhaeravii Bhaeraváshritá.
4-5. Sadrshaparińámena Bhavánii Sá Bhavadárá.
4-6. Shambhúliuṋgát tasya vyaktih.
4-7. Sthúliibhavane nidritá sá kuńd́alinii.
4-8 Kuńd́alinii sá múliibhútá rńátmiká.
CHAPTER 5
5-1. Varńapradhánatá cakradháráyám.
5-2. Cakrakendre sadvipráh cakraniyantrakáh.
5-3. Shaktisampátena cakragativardhanaḿ krántih.
5-4. Tiivrashaktisampátena gativardhanaḿ viplavah.
5-5. Shaktisampátena vipariitadháráyáḿ vikrántih.
5-6. Tiivrashaktisampátena vipariitadháráyaḿ prativiplavah.
5-7. Púrńávartanena parikrántih.
5-8. Vaecitryaḿ prákrtadharmah samánaḿ na bhaviśyati.
5-9. Yugasya sarvanimnaprayojanaḿ sarveśáḿ vidheyam.
5-10. Atiriktaḿ pradátavyaḿ guńánupátena.
5-11. Sarvanimnamánavardhanaḿ samájajiivalakśańam.
5-12. Samájádeshena viná dhanasaiṋcayah akartavyah.
5-13. Sthúlasúkśmakárańeśu caramopayogah prakartavyah vicárasamarthitaḿ vańt́anaiṋca.
5-14. Vyaśt́isamaśt́isháriiramánasádhyátmikasambhávanáyáḿ caramo’payogashca.
5-15. Sthúlasúkśma kárańo’payogáh susantulitáh vidheyáh.
5-16. Deshakálapátraeh upayogáh parivarttante te upayogáh pragatishiiláh bhaveyuh.
Pragatishiila upayogatattvamidaḿ sarvajanahitárthaḿ sarvajanasukhárthaḿ pracáritam.